Saturday, October 15, 2011

SN 22.7 Upādāparitassanāsuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa


Saṃyuttanikāyo

相應部22相應7


Khandhavaggo

蘊篇


1. Khandhasaṃyuttaṃ

蘊相應


1. Nakulapituvaggo


7. Upādāparitassanāsuttaṃ

經由執取而戰慄經(莊春江譯)

(SN 22.7 / PTS: S iii 15 / CDB i 865) Upādāparitassanā Sutta: Grasping and Worry

(translated from the Pāḷi by Maurice O'Connell Walshe © 2007–2011)

(The Pāḷi title of this sutta is based on the PTS (Feer) edition.)




Pāḷi: 7. Sāvatthinidānaṃ.

Chinese: 起源於舍衛城。

English: [At Sāvatthī the Blessed One said:]



Pāḷi: ‘‘Upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañca.

Chinese: 「比丘們!我將教導你們經由執取而戰慄,以及經由不執取而無戰慄,

English: "Monks, I will explain to you grasping and worrying, and also not grasping and not worrying. …



Pāḷi: Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti.

Chinese: 你們要聽!你們要好好作意!我要說了。」

English: …



Pāḷi: ‘‘Evaṃ, bhante’’ti, kho te bhikkhū bhagavato paccassosuṃ.

Chinese: 「是的,大德!」那些比丘回答世尊。

English: …



Pāḷi: Bhagavā etadavoca –

Chinese: 世尊這麼說:

English: …



Pāḷi: ‘‘Kathañca, bhikkhave, upādāparitassanā hoti?

Chinese: 「而,比丘們!怎樣是經由執取而戰慄?

English: …



Pāḷi: Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto,

Chinese: 比丘們!這裡,未受教導的一般人,是不曾見過聖者的,不熟練聖者法的,未受聖者法訓練的;

English: Here, monks, the uninstructed worldling, with no regard for Noble Ones, unskilled and untrained in the Dhamma of the Noble Ones,



Pāḷi: sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.

Chinese: 是不曾見過善人的,不熟練善人法的,未受善人法訓練的,認為色是我,或我擁有色,或色在我中,或我在色中;

English: … of those who are worthy … regards body as the self, the self as having body, body as being in the self, or the self as being in the body.



Pāḷi: Tassa taṃ rūpaṃ vipariṇamati aññathā hoti.

Chinese: 他的那個色變易、變異,

English: Change occurs to this man's body, and it becomes different.



Pāḷi: Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti.

Chinese: 以色的變易、變異性,他的識成為隨色變易而轉,

English: Because of this change and alteration in his body, his consciousness is preoccupied with bodily change.



Pāḷi: Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti.

Chinese: 隨色變易而轉所生的戰慄狀態生起並持續遍取他的心,

English: Due to this preoccupation with bodily change, worried thoughts arise and persist, laying a firm hold on his mind.



Pāḷi: Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

Chinese: 由於心被遍取而有恐怖、惱害、渴望,經由執取而戰慄。

English: Through this mental obsession he becomes fearful and distressed, and being full of desire and attachment he is worried.



Pāḷi: ‘‘Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

Chinese: 他認為受是我,或我擁有受,或受在我中,或我在受中;他的那個受變易、變異,以受的變易、變異性,他的識成為隨受變易而轉,隨受變易而轉所生的戰慄狀態生起並持續遍取他的心,由於心被遍取而有恐怖、惱害、渴望,經由執取而戰慄。

English: He regards feeling as the self, … change occurs to his feeling … he is worried.



Pāḷi: ‘‘Saññaṃ attato samanupassati…pe… saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. Tassa te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

Chinese: 他認為想是我……(中略)他認為行是我,或我擁有行,或行在我中,或我在行中;他的那個行變易、變異,以行的變易、變異性,他的識成為隨行變易而轉,隨行變易而轉所生的戰慄狀態生起並持續遍取他的心,由於心被遍取而有恐怖、惱害、渴望,經由執取而戰慄。

English: [Similarly with 'perception,' 'the mental formations' and 'consciousness'].



Pāḷi: ‘‘Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati.

Chinese: 他認為識是我,或我擁有識,或識在我中,或我在識中;他的那個識變易、變異,以識的變易、變異性,他的識成為隨識變易而轉,隨識變易而轉所生的戰慄狀態生起並持續遍取他的心,由於心被遍取而有恐怖、惱害、渴望,經由執取而戰慄。

English: …



Pāḷi: Evaṃ kho, bhikkhave, upādāparitassanā hoti.

Chinese: 比丘們!這樣是經由執取而戰慄。

English: In this way, monks, grasping and worrying arise.



Pāḷi: ‘‘Kathañca, bhikkhave, anupādāaparitassanā hoti?

Chinese: 而,比丘們!怎樣是經由不執取而無戰慄?

English: And how, monks, do not grasping and not worrying arise?



Pāḷi: Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto,

Chinese: 比丘們!這裡,已受教導的聖弟子,是見過聖者的,熟練聖者法的,

English: "Here, monks, the well-instructed Ariyan disciple, who has regard for the Noble Ones, is skilled and trained in the Dhamma of the Noble Ones,



Pāḷi: sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ.

Chinese: 善受聖者法訓練的;是見過善人的,熟練善人法的,善受善人法訓練的,不認為色是我,或我擁有色,或色在我中,或我在色中;

English: … of those who are worthy, does not regard body as the self, the self as having body, body as being in the self, or the self as being in the body.



Pāḷi: Tassa taṃ rūpaṃ vipariṇamati aññathā hoti.

Chinese: 他的那個色變易、變異,

English: Change occurs to this man's body, and it becomes different,



Pāḷi: Tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti.

Chinese: 以色的變易、變異性,他的識不成為隨色變易而轉,

English: but despite this change and alteration in his body, his consciousness is not preoccupied with bodily change.



Pāḷi: Tassa na rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā [na ceva uttāsavā (pī. ka.)] hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

Chinese: 無隨色變易而轉所生的戰慄狀態生起並持續遍取他的心,由於心不被遍取而無恐怖、無惱害、無渴望,經由不執取而無戰慄。

English: … Not being full of desire and attachment, he is not worried.



Pāḷi: ‘‘Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

Chinese: 他不認為受是我,或我擁有受,或受在我中,或我在受中;他的那個受變易、變異,以受的變易、變異性,他的識不成為隨受變易而轉,無隨受變易而轉所生的戰慄狀態生起並持續遍取他的心,由於心不被遍取而無恐怖、無惱害、無渴望,經由不執取而無戰慄。

English: [Similarly with 'feeling,' 'perception,' 'the mental formations' and 'consciousness'].



Pāḷi: ‘‘Na saññaṃ…pe… na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. Tassa te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

Chinese: 他不認為想是我……(中略)他不認為行是我,或我擁有行,或行在我中,或我在行中;他的那個行變易、變異,以行的變易、變異性,他的識不成為隨行變易而轉,無隨行變易而轉所生的戰慄狀態生起並持續遍取他的心,由於心不被遍取而無恐怖、無惱害、無渴望,經由不執取而無戰慄。

English: …



Pāḷi: ‘‘Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ…pe… tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso apariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

Chinese: 他不認為識是我,或我擁有識……(中略);他的那個識變易、變異,以識的變易、變異性,他的識不成為隨識變易而轉,無隨識變易而轉所生的戰慄狀態生起並持續遍取他的心,由於心不被遍取而無恐怖、無惱害、無渴望,經由不執取而無戰慄。

English: …



Pāḷi: Evaṃ kho, bhikkhave, anupādā aparitassanaṃ hotī’’ti. Sattamaṃ.

Chinese: 比丘們!這樣是經由不執取而無戰慄。」

English: In this way, monks, grasping and worrying do not arise."



"Upādāparitassanā Sutta: Grasping and Worry" (SN 22.7), translated from the Pāḷi by Maurice O'Connell Walshe.

Access to Insight, 5 March 2011, http://www.accesstoinsight.org/tipitaka/sn/sn22/sn22.007.wlsh.html

Retrieved on 14 October 2011.

雜阿含43經 @ http://buddhistinformation.blogspot.com/2011/10/43.html



No comments:

Post a Comment